kṣaṇaśaḥ kaṇaśaścaiva

Subhashita

kṣaṇaśaḥ kaṇaśaścaiva vidyām arthaṃ ca sādhayet |
kṣaṇe naṣṭe kuto vidyā , kaṇe naṣṭe kuto dhanam ||

Every moment one should learn, from every bit one should earn. If you waste a second (kshan) you can’t get knowledge (vidya) and if you waste a bit (kan) u can’t get money (artham).