sthānabhraṣṭā na śobhante

Subhashita

sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ |

iti vijñāya matimān svasthānaṃ na parityajet ||

It looks odd if teeth, hair, nails, and men are not at their proper place. knowing this, wise man never leaves his place (occupation).